Original

युधिष्ठिर उवाच ।केन संकल्पितं श्राद्धं कस्मिन्काले किमात्मकम् ।भृग्वङ्गिरसके काले मुनिना कतरेण वा ॥ १ ॥

Segmented

युधिष्ठिर उवाच केन संकल्पितम् श्राद्धम् कस्मिन् काले किमात्मकम् भृगु-अङ्गिरसके काले मुनिना कतरेण वा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केन pos=n,g=m,c=3,n=s
संकल्पितम् संकल्पय् pos=va,g=n,c=1,n=s,f=part
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
कस्मिन् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
किमात्मकम् किमात्मक pos=a,g=n,c=1,n=s
भृगु भृगु pos=n,comp=y
अङ्गिरसके अङ्गिरसक pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
मुनिना मुनि pos=n,g=m,c=3,n=s
कतरेण कतर pos=n,g=m,c=3,n=s
वा वा pos=i