Original

ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् ।श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन् ॥ ९ ॥

Segmented

ततः परासून् खादन्तम् सृगालम् वानरो ऽब्रवीत् श्मशान-मध्ये सम्प्रेक्ष्य पूर्व-जातिम् अनुस्मरन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परासून् परासु pos=a,g=m,c=2,n=p
खादन्तम् खाद् pos=va,g=m,c=2,n=s,f=part
सृगालम् सृगाल pos=n,g=m,c=2,n=s
वानरो वानर pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
श्मशान श्मशान pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पूर्व पूर्व pos=n,comp=y
जातिम् जाति pos=n,g=f,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part