Original

अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः ।निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥ ५ ॥

Segmented

अत्र एतत् वचनम् प्राहुः धर्म-शास्त्र-विदः जनाः निशम्य भरत-श्रेष्ठ बुद्ध्या परम-युक्तया

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
धर्म धर्म pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
निशम्य निशामय् pos=vi
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
परम परम pos=a,comp=y
युक्तया युज् pos=va,g=f,c=3,n=s,f=part