Original

भीष्म उवाच ।यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ।आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥ ३ ॥

Segmented

भीष्म उवाच यो न दद्यात् प्रतिश्रुत्य सु अल्पम् वा यदि वा बहु आशाः तस्य हताः सर्वाः क्लीबस्य इव प्रजा-फलम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
प्रतिश्रुत्य प्रतिश्रु pos=vi
सु सु pos=i
अल्पम् अल्प pos=a,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
बहु बहु pos=a,g=n,c=2,n=s
आशाः आशा pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
हताः हन् pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
क्लीबस्य क्लीब pos=a,g=m,c=6,n=s
इव इव pos=i
प्रजा प्रजा pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s