Original

महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते ।वेलायां न तु कस्यांचिद्गच्छेद्विप्रो ह्यपूजितः ॥ २४ ॥

Segmented

महत् हि भरत-श्रेष्ठ ब्राह्मणः तीर्थम् उच्यते वेलायाम् न तु कस्यांचिद् गच्छेद् विप्रो हि अ पूजितः

Analysis

Word Lemma Parse
महत् महत् pos=a,g=n,c=1,n=s
हि हि pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
वेलायाम् वेला pos=n,g=f,c=7,n=s
pos=i
तु तु pos=i
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
विप्रो विप्र pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part