Original

तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर ।यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ॥ २१ ॥

Segmented

तस्माद् दातव्यम् एव इह प्रतिश्रुत्य युधिष्ठिर यदि इच्छेत् शोभनाम् जातिम् प्राप्तुम् भरत-सत्तम

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
इह इह pos=i
प्रतिश्रुत्य प्रतिश्रु pos=vi
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यदि यदि pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
शोभनाम् शोभन pos=a,g=f,c=2,n=s
जातिम् जाति pos=n,g=f,c=2,n=s
प्राप्तुम् प्राप् pos=vi
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s