Original

पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा ।पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति ॥ १९ ॥

Segmented

पुत्रान् पौत्रान् पशून् च एव बान्धवान् सचिवान् तथा पुरम् जनपदम् च एव शान्तिः इष्टा इव पुष्यति

Analysis

Word Lemma Parse
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
पशून् पशु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
सचिवान् सचिव pos=n,g=m,c=2,n=p
तथा तथा pos=i
पुरम् पुर pos=n,g=n,c=2,n=s
जनपदम् जनपद pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
इष्टा इष् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
पुष्यति पुष् pos=v,p=3,n=s,l=lat