Original

स एव हि यदा तुष्टो वचसा प्रतिनन्दति ।भवत्यगदसंकाशो विषये तस्य भारत ॥ १८ ॥

Segmented

स एव हि यदा तुष्टो वचसा प्रतिनन्दति भवति अगद-संकाशः विषये तस्य भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
यदा यदा pos=i
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
वचसा वचस् pos=n,g=n,c=3,n=s
प्रतिनन्दति प्रतिनन्द् pos=v,p=3,n=s,l=lat
भवति भू pos=v,p=3,n=s,l=lat
अगद अगद pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
विषये विषय pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s