Original

यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया ।प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा ॥ १७ ॥

Segmented

यम् निरीक्षेत संक्रुद्ध आशया पूर्व-जातया प्रदहेत हि तम् राजन् कक्षम् अक्षय्य-भुज् यथा

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
निरीक्षेत निरीक्ष् pos=v,p=3,n=s,l=vidhilin
संक्रुद्ध संक्रुध् pos=va,g=m,c=1,n=s,f=part
आशया आशा pos=n,g=f,c=3,n=s
पूर्व पूर्व pos=n,comp=y
जातया जन् pos=va,g=f,c=3,n=s,f=part
प्रदहेत प्रदह् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
अक्षय्य अक्षय्य pos=a,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
यथा यथा pos=i