Original

ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते ।सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः ॥ १६ ॥

Segmented

ब्राह्मणो हि आशया पूर्वम् कृतया पृथिवीपते सु समिद्धः यथा दीप्तः पावकः तद्विधः स्मृतः

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हि हि pos=i
आशया आशा pos=n,g=f,c=3,n=s
पूर्वम् पूर्वम् pos=i
कृतया कृ pos=va,g=f,c=3,n=s,f=part
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
सु सु pos=i
समिद्धः समिन्ध् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
पावकः पावक pos=n,g=m,c=1,n=s
तद्विधः तद्विध pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part