Original

श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते ।कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥ १४ ॥

Segmented

श्रुतम् च अपि मया भूयः कृष्णस्य अपि विशाम् पते कथाम् कथयतः पूर्वम् ब्राह्मणम् प्रति पाण्डव

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
मया मद् pos=n,g=,c=3,n=s
भूयः भूयस् pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
अपि अपि pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
कथयतः कथय् pos=va,g=m,c=6,n=s,f=part
पूर्वम् पूर्वम् pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s