Original

इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् ।कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥ १३ ॥

Segmented

इति एतत् ब्रुवतो राजन् ब्राह्मणस्य मया श्रुतम् कथाम् कथयतः पुण्याम् धर्म-ज्ञस्य पुरातनीम्

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
कथाम् कथा pos=n,g=f,c=2,n=s
कथयतः कथय् pos=va,g=m,c=6,n=s,f=part
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
पुरातनीम् पुरातन pos=a,g=f,c=2,n=s