Original

तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवंगम ।तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥ १२ ॥

Segmented

तद्-कृते पापिकाम् योनिम् आपन्नो ऽस्मि प्लवंगम तस्माद् एवंविधम् भक्ष्यम् भक्षयामि बुभुक्षितः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
कृते कृते pos=i
पापिकाम् पापक pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
प्लवंगम प्लवंगम pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
एवंविधम् एवंविध pos=a,g=n,c=2,n=s
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
भक्षयामि भक्षय् pos=v,p=1,n=s,l=lat
बुभुक्षितः बुभुक्ष् pos=va,g=m,c=1,n=s,f=part