Original

एवमुक्तः प्रत्युवाच सृगालो वानरं तदा ।ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् ॥ ११ ॥

Segmented

एवम् उक्तः प्रत्युवाच सृगालो वानरम् तदा ब्राह्मणस्य प्रतिश्रुत्य न मया तद् उपाकृतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
सृगालो सृगाल pos=n,g=m,c=1,n=s
वानरम् वानर pos=n,g=m,c=2,n=s
तदा तदा pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
pos=i
मया मद् pos=n,g=,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
उपाकृतम् उपाकृ pos=va,g=n,c=1,n=s,f=part