Original

किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् ।यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ॥ १० ॥

Segmented

किम् त्वया पापकम् कर्म कृतम् पूर्वम् सु दारुणम् यः त्वम् श्मशाने मृतकान् पूतिकान् अत्सि कुत्सितान्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पापकम् पापक pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
श्मशाने श्मशान pos=n,g=n,c=7,n=s
मृतकान् मृतक pos=n,g=m,c=2,n=p
पूतिकान् पूतिक pos=a,g=m,c=2,n=p
अत्सि अद् pos=v,p=2,n=s,l=lat
कुत्सितान् कुत्सय् pos=va,g=m,c=2,n=p,f=part