Original

युधिष्ठिर उवाच ।ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह ।न प्रयच्छन्ति मोहात्ते के भवन्ति महामते ॥ १ ॥

Segmented

युधिष्ठिर उवाच ब्राह्मणानाम् तु ये लोके प्रतिश्रुत्य पितामह न प्रयच्छन्ति मोहात् ते के भवन्ति महामते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
पितामह पितामह pos=n,g=m,c=8,n=s
pos=i
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
मोहात् मोह pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
महामते महामति pos=a,g=m,c=8,n=s