Original

बहुपुत्रो विशाखासु पित्र्यमीहन्भवेन्नरः ।अनुराधासु कुर्वाणो राजचक्रं प्रवर्तयेत् ॥ ८ ॥

Segmented

बहु-पुत्रः विशाखासु पित्र्यम् ईहन् भवेत् नरः अनुराधासु कुर्वाणो राज-चक्रम् प्रवर्तयेत्

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
विशाखासु विशाखा pos=n,g=f,c=7,n=p
पित्र्यम् पित्र्य pos=n,g=n,c=2,n=s
ईहन् ईह् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
अनुराधासु अनुराधा pos=n,g=f,c=7,n=p
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=2,n=s
प्रवर्तयेत् प्रवर्तय् pos=v,p=3,n=s,l=vidhilin