Original

चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान् ।स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति ॥ ७ ॥

Segmented

चित्रायाम् तु दा श्राद्धम् लभेद् रूपवतः सुतान् स्वाति-योगे पितॄन् अर्च्य वाणिज्यम् उपजीवति

Analysis

Word Lemma Parse
चित्रायाम् चित्रा pos=n,g=f,c=7,n=s
तु तु pos=i
दा दा pos=va,g=n,c=1,n=s,f=part
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
लभेद् लभ् pos=v,p=3,n=s,l=vidhilin
रूपवतः रूपवत् pos=a,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
स्वाति स्वाति pos=n,comp=y
योगे योग pos=n,g=m,c=7,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
अर्च्य अर्चय् pos=vi
वाणिज्यम् वाणिज्य pos=n,g=n,c=2,n=s
उपजीवति उपजीव् pos=v,p=3,n=s,l=lat