Original

फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् ।अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् ॥ ६ ॥

Segmented

फल्गुनीषु दा श्राद्धम् सुभगः श्राद्ध-दः भवेत् अपत्य-भाज् उत्तरासु हस्तेन फल-भाज् भवेत्

Analysis

Word Lemma Parse
फल्गुनीषु फल्गुनी pos=n,g=f,c=7,n=p
दा दा pos=va,g=n,c=1,n=s,f=part
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
सुभगः सुभग pos=a,g=m,c=1,n=s
श्राद्ध श्राद्ध pos=n,comp=y
दः pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अपत्य अपत्य pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
उत्तरासु उत्तरा pos=n,g=f,c=7,n=p
हस्तेन हस्त pos=n,g=m,c=3,n=s
फल फल pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin