Original

आश्लेषायां ददच्छ्राद्धं वीरान्पुत्रान्प्रजायते ।ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् ॥ ५ ॥

Segmented

आश्लेषायाम् दा श्राद्धम् वीरान् पुत्रान् प्रजायते ज्ञातीनाम् तु भवेत् श्रेष्ठः मघासु श्राद्धम् आवपन्

Analysis

Word Lemma Parse
आश्लेषायाम् आश्लेषा pos=n,g=f,c=7,n=s
दा दा pos=va,g=n,c=1,n=s,f=part
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
वीरान् वीर pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
मघासु मघा pos=n,g=f,c=7,n=p
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
आवपन् आवप् pos=va,g=m,c=1,n=s,f=part