Original

कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ ।पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः ॥ ४ ॥

Segmented

कृषि-भागी भवेत् मर्त्यः कुर्वन् श्राद्धम् पुनर्वसौ पुष्टि-कामः ऽथ पुष्येण श्राद्धम् ईहेत मानवः

Analysis

Word Lemma Parse
कृषि कृषि pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
पुनर्वसौ पुनर्वसु pos=n,g=m,c=7,n=s
पुष्टि पुष्टि pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
पुष्येण पुष्य pos=n,g=m,c=3,n=s
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
ईहेत ईह् pos=v,p=3,n=s,l=vidhilin
मानवः मानव pos=n,g=m,c=1,n=s