Original

अपत्यकामो रोहिण्यामोजस्कामो मृगोत्तमे ।क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत् ॥ ३ ॥

Segmented

अपत्य-कामः रोहिण्याम् ओजस्कामो मृगोत्तमे क्रूर-कर्मा दा श्राद्धम् आर्द्रायाम् मानवो भवेत्

Analysis

Word Lemma Parse
अपत्य अपत्य pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
रोहिण्याम् रोहिणी pos=n,g=f,c=7,n=s
ओजस्कामो ओजस्काम pos=a,g=m,c=1,n=s
मृगोत्तमे मृगोत्तम pos=n,g=n,c=7,n=s
क्रूर क्रूर pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
दा दा pos=va,g=n,c=1,n=s,f=part
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
आर्द्रायाम् आर्द्रा pos=n,g=f,c=7,n=s
मानवो मानव pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin