Original

श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः ।अग्नीनाधाय सापत्यो यजेत विगतज्वरः ॥ २ ॥

Segmented

श्राद्धम् यः कृत्तिका-योगे कुर्वीत सततम् नरः अग्नीन् आधाय स अपत्यः यजेत विगत-ज्वरः

Analysis

Word Lemma Parse
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कृत्तिका कृत्तिका pos=n,comp=y
योगे योग pos=n,g=m,c=7,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
सततम् सततम् pos=i
नरः नर pos=n,g=m,c=1,n=s
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
आधाय आधा pos=vi
pos=i
अपत्यः अपत्य pos=n,g=m,c=1,n=s
यजेत यज् pos=v,p=3,n=s,l=vidhilin
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s