Original

इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत् ।अक्लेशेनाजयच्चापि महीं सोऽनुशशास ह ॥ १५ ॥

Segmented

इमम् श्राद्ध-विधिम् श्रुत्वा शशबिन्दुः तथा अकरोत् अक्लेशेन अजयत् च अपि महीम् सो ऽनुशशास ह

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
श्राद्ध श्राद्ध pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
शशबिन्दुः शशबिन्दु pos=n,g=m,c=1,n=s
तथा तथा pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
अक्लेशेन अक्लेश pos=n,g=m,c=3,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
महीम् मही pos=n,g=f,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽनुशशास अनुशास् pos=v,p=3,n=s,l=lit
pos=i