Original

बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः ।अश्वांश्चाश्वयुजे वेत्ति भरणीष्वायुरुत्तमम् ॥ १४ ॥

Segmented

बहु-रूप्य-कृतम् वित्तम् विन्दते रेवतीम् श्रितः अश्वान् च आश्वयुजे वेत्ति भरणीषु आयुः उत्तमम्

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
रूप्य रूप्य pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
वित्तम् वित्त pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
रेवतीम् रेवती pos=n,g=f,c=2,n=s
श्रितः श्रि pos=va,g=m,c=1,n=s,f=part
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
आश्वयुजे आश्वयुज pos=n,g=m,c=7,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
भरणीषु भरणी pos=n,g=f,c=7,n=p
आयुः आयुस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s