Original

पूर्वप्रोष्ठपदाः कुर्वन्बहु विन्देदजाविकम् ।उत्तरास्वथ कुर्वाणो विन्दते गाः सहस्रशः ॥ १३ ॥

Segmented

पूर्व-प्रोष्ठपदाः कुर्वन् बहु विन्देद् अजाविकम् उत्तरासु अथ कुर्वाणो विन्दते गाः सहस्रशः

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
प्रोष्ठपदाः प्रोष्ठपद pos=n,g=f,c=2,n=p
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
विन्देद् विद् pos=v,p=3,n=s,l=vidhilin
अजाविकम् अजाविक pos=n,g=n,c=2,n=s
उत्तरासु उत्तरा pos=n,g=f,c=7,n=p
अथ अथ pos=i
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
विन्दते विद् pos=v,p=3,n=s,l=lat
गाः गो pos=n,g=,c=2,n=p
सहस्रशः सहस्रशस् pos=i