Original

राज्यभागी धनिष्ठायां प्राप्नुयान्नापदं नरः ।नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात् ॥ १२ ॥

Segmented

राज्य-भागी धनिष्ठायाम् प्राप्नुयात् न आपदम् नरः नक्षत्रे वारुणे कुर्वन् भिषज् सिद्धिम् अवाप्नुयात्

Analysis

Word Lemma Parse
राज्य राज्य pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
धनिष्ठायाम् धनिष्ठा pos=n,g=f,c=7,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
pos=i
आपदम् आपद् pos=n,g=f,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
वारुणे वारुण pos=a,g=n,c=7,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
भिषज् भिषज् pos=n,g=m,c=1,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin