Original

श्राद्धं त्वभिजिता कुर्वन्विद्यां श्रेष्ठामवाप्नुयात् ।श्रवणे तु ददच्छ्राद्धं प्रेत्य गच्छेत्परां गतिम् ॥ ११ ॥

Segmented

श्राद्धम् तु अभिजिता कुर्वन् विद्याम् श्रेष्ठाम् अवाप्नुयात् श्रवणे तु दा श्राद्धम् प्रेत्य गच्छेत् पराम् गतिम्

Analysis

Word Lemma Parse
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
तु तु pos=i
अभिजिता अभिजित् pos=n,g=m,c=3,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
श्रवणे श्रवण pos=n,g=m,c=7,n=s
तु तु pos=i
दा दा pos=va,g=n,c=1,n=s,f=part
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
प्रेत्य प्रे pos=vi
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s