Original

भीष्म उवाच ।यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे ।तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक् ॥ १ ॥

Segmented

भीष्म उवाच यमः तु यानि श्राद्धानि प्रोवाच शशबिन्दवे तानि मे शृणु काम्यानि नक्षत्रेषु पृथक् पृथक्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यमः यम pos=n,g=m,c=1,n=s
तु तु pos=i
यानि यद् pos=n,g=n,c=2,n=p
श्राद्धानि श्राद्ध pos=n,g=n,c=2,n=p
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
शशबिन्दवे शशबिन्दु pos=n,g=m,c=4,n=s
तानि तद् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
काम्यानि काम्य pos=a,g=n,c=2,n=p
नक्षत्रेषु नक्षत्र pos=n,g=n,c=7,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i