Original

मासानेकादश प्रीतिः पितॄणां माहिषेण तु ।गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ॥ ८ ॥

Segmented

मासान् एकादश प्रीतिः पितॄणाम् माहिषेण तु गव्येन दत्ते श्राद्धे तु संवत्सरम् इह उच्यते

Analysis

Word Lemma Parse
मासान् मास pos=n,g=m,c=2,n=p
एकादश एकादशन् pos=n,g=n,c=2,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
माहिषेण माहिष pos=a,g=n,c=3,n=s
तु तु pos=i
गव्येन गव्य pos=a,g=n,c=3,n=s
दत्ते दा pos=va,g=n,c=7,n=s,f=part
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
तु तु pos=i
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat