Original

मासानष्टौ पार्षतेन रौरवेण नवैव तु ।गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥ ७ ॥

Segmented

मासान् अष्टौ पार्षतेन रौरवेण नव एव तु गवयस्य तु मांसेन तृप्तिः स्याद् दश-मासिका

Analysis

Word Lemma Parse
मासान् मास pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
पार्षतेन पार्षत pos=a,g=n,c=3,n=s
रौरवेण रौरव pos=a,g=n,c=3,n=s
नव नवन् pos=n,g=n,c=2,n=s
एव एव pos=i
तु तु pos=i
गवयस्य गवय pos=n,g=m,c=6,n=s
तु तु pos=i
मांसेन मांस pos=n,g=n,c=3,n=s
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दश दशन् pos=n,comp=y
मासिका मासिक pos=a,g=f,c=1,n=s