Original

आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप ।वाराहेण तु षण्मासान्सप्त वै शाकुनेन तु ॥ ६ ॥

Segmented

आजेन मासान् प्रीयन्ते पञ्च एव पितरो नृप वाराहेण तु षः-मासान् सप्त वै शाकुनेन तु

Analysis

Word Lemma Parse
आजेन आज pos=a,g=n,c=3,n=s
मासान् मास pos=n,g=m,c=2,n=p
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
एव एव pos=i
पितरो पितृ pos=n,g=,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
वाराहेण वाराह pos=a,g=n,c=3,n=s
तु तु pos=i
षः षष् pos=n,comp=y
मासान् मास pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
वै वै pos=i
शाकुनेन शाकुन pos=a,g=n,c=3,n=s
तु तु pos=i