Original

द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह ।त्रीन्मासानाविकेनाहुश्चातुर्मास्यं शशेन तु ॥ ५ ॥

Segmented

द्वौ मासौ तु भवेत् तृप्तिः मत्स्यैः पितृ-गणस्य ह त्रीन् मासान् आविकेन आहुः चातुर्मास्यम् शशेन तु

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=2,n=d
मासौ मास pos=n,g=m,c=2,n=d
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
पितृ पितृ pos=n,comp=y
गणस्य गण pos=n,g=m,c=6,n=s
pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
आविकेन आविक pos=a,g=n,c=3,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
चातुर्मास्यम् चातुर्मास्य pos=n,g=n,c=2,n=s
शशेन शश pos=n,g=m,c=3,n=s
तु तु pos=i