Original

वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् ।सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः ॥ ४ ॥

Segmented

वर्धमान-तिलम् श्राद्धम् अक्षयम् मनुः अब्रवीत् सर्वेषु एव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः

Analysis

Word Lemma Parse
वर्धमान वृध् pos=va,comp=y,f=part
तिलम् तिल pos=n,g=n,c=2,n=s
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
अक्षयम् अक्षय pos=a,g=n,c=2,n=s
मनुः मनु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सर्वेषु सर्व pos=n,g=n,c=7,n=p
एव एव pos=i
तु तु pos=i
भोज्येषु भोज्य pos=n,g=n,c=7,n=p
तिलाः तिल pos=n,g=m,c=1,n=p
प्राधान्यतः प्राधान्य pos=n,g=n,c=5,n=s
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part