Original

तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा ।दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ॥ ३ ॥

Segmented

तिलैः व्रीहि-यवैः माषैः अद्भिः मूल-फलैः तथा दत्तेन मासम् प्रीयन्ते श्राद्धेन पितरो नृप

Analysis

Word Lemma Parse
तिलैः तिल pos=n,g=m,c=3,n=p
व्रीहि व्रीहि pos=n,comp=y
यवैः यव pos=n,g=m,c=3,n=p
माषैः माष pos=n,g=m,c=3,n=p
अद्भिः अप् pos=n,g=n,c=3,n=p
मूल मूल pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
तथा तथा pos=i
दत्तेन दा pos=va,g=n,c=3,n=s,f=part
मासम् मास pos=n,g=m,c=2,n=s
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
श्राद्धेन श्राद्ध pos=n,g=n,c=3,n=s
पितरो पितृ pos=n,g=,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s