Original

भीष्म उवाच ।हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः ।तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ॥ २ ॥

Segmented

भीष्म उवाच हवींषि श्राद्ध-कल्पे तु यानि श्राद्ध-विदः विदुः तानि मे शृणु काम्यानि फलम् च एषाम् युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हवींषि हविस् pos=n,g=n,c=2,n=p
श्राद्ध श्राद्ध pos=n,comp=y
कल्पे कल्प pos=n,g=m,c=7,n=s
तु तु pos=i
यानि यद् pos=n,g=n,c=2,n=p
श्राद्ध श्राद्ध pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
तानि तद् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
काम्यानि कामय् pos=va,g=n,c=2,n=p,f=krtya
फलम् फल pos=n,g=n,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=n,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s