Original

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ॥ १४ ॥

Segmented

एष्टव्या बहवः पुत्रा यदि एकः ऽपि गयाम् व्रजेत् यत्र असौ प्रथितो लोकेषु अक्षय्य-करणः वटः

Analysis

Word Lemma Parse
एष्टव्या इष् pos=va,g=m,c=1,n=p,f=krtya
बहवः बहु pos=a,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
यदि यदि pos=i
एकः एक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गयाम् गया pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
लोकेषु लोक pos=n,g=m,c=7,n=p
अक्षय्य अक्षय्य pos=a,comp=y
करणः करण pos=n,g=m,c=1,n=s
वटः वट pos=n,g=m,c=1,n=s