Original

आजेन वापि लौहेन मघास्वेव यतव्रतः ।हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ॥ १३ ॥

Segmented

आजेन वा अपि लौहेन मघासु एव यत-व्रतः हस्ति-छायासु विधिवत् कर्ण-व्यजन-वीजितम्

Analysis

Word Lemma Parse
आजेन आज pos=a,g=n,c=3,n=s
वा वा pos=i
अपि अपि pos=i
लौहेन लौह pos=n,g=n,c=3,n=s
मघासु मघा pos=n,g=f,c=7,n=p
एव एव pos=i
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
हस्ति हस्तिन् pos=n,comp=y
छायासु छाया pos=n,g=f,c=7,n=p
विधिवत् विधिवत् pos=i
कर्ण कर्ण pos=n,comp=y
व्यजन व्यजन pos=n,comp=y
वीजितम् वीजय् pos=va,g=n,c=2,n=s,f=part