Original

अपि नः स कुले जायाद्यो नो दद्यात्त्रयोदशीम् ।मघासु सर्पिषा युक्तं पायसं दक्षिणायने ॥ १२ ॥

Segmented

अपि नः स कुले जायाद् यो नो दद्यात् त्रयोदशीम् मघासु सर्पिषा युक्तम् पायसम् दक्षिणायने

Analysis

Word Lemma Parse
अपि अपि pos=i
नः मद् pos=n,g=,c=6,n=p
तद् pos=n,g=m,c=1,n=s
कुले कुल pos=n,g=n,c=7,n=s
जायाद् जन् pos=v,p=1,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
त्रयोदशीम् त्रयोदश pos=a,g=f,c=2,n=s
मघासु मघा pos=n,g=f,c=7,n=p
सर्पिषा सर्पिस् pos=n,g=n,c=3,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
पायसम् पायस pos=n,g=n,c=2,n=s
दक्षिणायने दक्षिणायन pos=n,g=n,c=7,n=s