Original

आनन्त्याय भवेद्दत्तं खड्गमांसं पितृक्षये ।कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ॥ १० ॥

Segmented

आनन्त्याय भवेद् दत्तम् खड्ग-मांसम् पितृ-क्षये कालशाकम् च लौहम् च अपि आनन्त्यम् छाग उच्यते

Analysis

Word Lemma Parse
आनन्त्याय आनन्त्य pos=n,g=n,c=4,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
खड्ग खड्ग pos=n,comp=y
मांसम् मांस pos=n,g=n,c=1,n=s
पितृ पितृ pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
कालशाकम् कालशाक pos=n,g=n,c=1,n=s
pos=i
लौहम् लौह pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
आनन्त्यम् आनन्त्य pos=n,g=n,c=1,n=s
छाग छाग pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat