Original

युधिष्ठिर उवाच ।किं स्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वर ।किं हविश्चिररात्राय किमानन्त्याय कल्पते ॥ १ ॥

Segmented

युधिष्ठिर उवाच किम् स्विद् दत्तम् पितृभ्यो वै भवति अक्षयम् ईश्वर किम् हविः चिर-रात्राय किम् आनन्त्याय कल्पते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
पितृभ्यो पितृ pos=n,g=m,c=4,n=p
वै वै pos=i
भवति भू pos=v,p=3,n=s,l=lat
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
हविः हविस् pos=n,g=n,c=1,n=s
चिर चिर pos=a,comp=y
रात्राय रात्र pos=n,g=m,c=4,n=s
किम् pos=n,g=n,c=1,n=s
आनन्त्याय आनन्त्य pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat