Original

पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः ।अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः ॥ ९ ॥

Segmented

पितॄन् अर्च्य प्रतिपदि प्राप्नुयात् स्व-गृहे स्त्रियः अभिरूप-प्रजायिनी दर्शनीया बहु-प्रजाः

Analysis

Word Lemma Parse
पितॄन् पितृ pos=n,g=m,c=2,n=p
अर्च्य अर्चय् pos=vi
प्रतिपदि प्रतिपद् pos=n,g=f,c=7,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
स्व स्व pos=a,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
अभिरूप अभिरूप pos=a,comp=y
प्रजायिनी प्रजायिनी pos=n,g=f,c=2,n=p
दर्शनीया दर्शनीय pos=a,g=f,c=2,n=p
बहु बहु pos=a,comp=y
प्रजाः प्रजा pos=n,g=f,c=2,n=p