Original

येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ ।तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे ॥ ८ ॥

Segmented

येषु अहःसु कृतैः श्राद्धैः यत् फलम् प्राप्यते ऽनघ तत् सर्वम् कीर्तयिष्यामि यथावत् तत् निबोध मे

Analysis

Word Lemma Parse
येषु यद् pos=n,g=n,c=7,n=p
अहःसु अहर् pos=n,g=n,c=7,n=p
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
श्राद्धैः श्राद्ध pos=n,g=n,c=3,n=p
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
यथावत् यथावत् pos=i
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s