Original

सर्वेष्वहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः ।प्रवक्ष्यामि तु ते सर्वांस्तिथ्यां तिथ्यां गुणागुणान् ॥ ७ ॥

Segmented

सर्वेषु अहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः प्रवक्ष्यामि तु ते सर्वान् तिथौ तिथ्याम् गुण-अगुणान्

Analysis

Word Lemma Parse
सर्वेषु सर्व pos=n,g=n,c=7,n=p
अहःसु अहर् pos=n,g=n,c=7,n=p
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
श्राद्धैः श्राद्ध pos=n,g=n,c=3,n=p
पितामहाः पितामह pos=n,g=m,c=1,n=p
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तिथौ तिथि pos=n,g=f,c=7,n=s
तिथ्याम् तिथि pos=n,g=f,c=7,n=s
गुण गुण pos=n,comp=y
अगुणान् अगुण pos=n,g=m,c=2,n=p