Original

अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते ।तच्चामिषेण विधिना विधिः प्रथमकल्पितः ॥ ६ ॥

Segmented

अन्वाहार्यम् महा-राज पितॄणाम् श्राद्धम् उच्यते तत् च आमिषेन विधिना विधिः प्रथम-कल्पितः

Analysis

Word Lemma Parse
अन्वाहार्यम् अन्वाहार्य pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
pos=i
आमिषेन आमिष pos=n,g=n,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
विधिः विधि pos=n,g=m,c=1,n=s
प्रथम प्रथम pos=a,comp=y
कल्पितः कल्पय् pos=va,g=m,c=1,n=s,f=part