Original

देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।पिशाचकिंनराणां च पूज्या वै पितरः सदा ॥ ४ ॥

Segmented

देव-असुर-मनुष्याणाम् गन्धर्व-उरग-रक्षसाम् पिशाच-किन्नराणाम् च पूज्या वै पितरः सदा

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
पिशाच पिशाच pos=n,comp=y
किन्नराणाम् किंनर pos=n,g=m,c=6,n=p
pos=i
पूज्या पूजय् pos=va,g=m,c=1,n=p,f=krtya
वै वै pos=i
पितरः पितृ pos=n,g=,c=1,n=p
सदा सदा pos=i