Original

भीष्म उवाच ।शृणुष्वावहितो राजञ्श्राद्धकल्पमिमं शुभम् ।धन्यं यशस्यं पुत्रीयं पितृयज्ञं परंतप ॥ ३ ॥

Segmented

भीष्म उवाच शृणुष्व अवहितः राजन् श्राद्ध-कल्पम् इमम् शुभम् धन्यम् यशस्यम् पुत्रीयम् पितृ-यज्ञम् परंतप

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
श्राद्ध श्राद्ध pos=n,comp=y
कल्पम् कल्प pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
धन्यम् धन्य pos=a,g=m,c=2,n=s
यशस्यम् यशस्य pos=a,g=m,c=2,n=s
पुत्रीयम् पुत्रीय pos=a,g=m,c=2,n=s
पितृ पितृ pos=n,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
परंतप परंतप pos=a,g=m,c=8,n=s