Original

वैशंपायन उवाच ।युधिष्ठिरेणैवमुक्तो भीष्मः शांतनवस्तदा ।इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे ॥ २ ॥

Segmented

वैशंपायन उवाच युधिष्ठिरेन एवम् उक्तो भीष्मः शांतनवः तदा इमम् श्राद्ध-विधिम् कृत्स्नम् प्रवक्तुम् उपचक्रमे

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरेन युधिष्ठिर pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
तदा तदा pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
श्राद्ध श्राद्ध pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
प्रवक्तुम् प्रवच् pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit