Original

यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते ।तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥ १९ ॥

Segmented

यथा च एव अपरः पक्षः पूर्व-पक्षात् विशिष्यते तथा श्राद्धस्य पूर्वाह्णाद् अपराह्णो विशिष्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
एव एव pos=i
अपरः अपर pos=n,g=m,c=1,n=s
पक्षः पक्ष pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
पक्षात् पक्ष pos=n,g=m,c=5,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
श्राद्धस्य श्राद्ध pos=n,g=n,c=6,n=s
पूर्वाह्णाद् पूर्वाह्ण pos=n,g=m,c=5,n=s
अपराह्णो अपराह्ण pos=n,g=m,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat