Original

युद्धभागी भवेन्मर्त्यः श्राद्धं कुर्वंश्चतुर्दशीम् ।अमावास्यां तु निवपन्सर्वान्कामानवाप्नुयात् ॥ १७ ॥

Segmented

युद्ध-भागी भवेत् मर्त्यः श्राद्धम् कुर्वन् चतुर्दशीम् अमावास्याम् तु निवपन् सर्वान् कामान् अवाप्नुयात्

Analysis

Word Lemma Parse
युद्ध युद्ध pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
चतुर्दशीम् चतुर्दशी pos=n,g=f,c=2,n=s
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
तु तु pos=i
निवपन् निवप् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin